The Sanskrit Reader Companion

Show Summary of Solutions

Input: brāhmaṇān paryupāsīta prātaḥ utthāya pārthivaḥ traividyavṛddhān viduṣas tiṣṭhet teṣām ca śāsane

Sentence: ब्राह्मणान् पर्युपासीत प्रातः उत्थाय पार्थिवः त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषाम् च शासने
ब्राह्मणान् पर्युपासीत प्रातः उत्थाय पार्थिवः त्रैविद्य वृद्धान् विदुषः तिष्ठेत् तेषाम् शासने



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria